Ads Area

क्रियानिघण्टु – वीरपाण्ड्यभूपाल Kriya Nighantu

श्री वीरपाण्ड्यभूपालविरचित-क्रियानिघण्टु-प्रारम्भः श्लोकेषु यथा- १. धातुप्रयोगपर्याये केचित्काव्योपयोगिनः। वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून्॥ २. विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि। भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये॥ ३. सम्पद्यते जायते च जजन्त्युत्पद्यते जगत्। सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा॥ ४. तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे […]

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad