Ads Area

वाराह कल्प सूत्रम्-Varaha Kalpa Sutram

सर्वार्थं धर्मं प्रथमम् । उपवादाननुवदेत् ३ ब्राह्मणक्षत्रियवैश्यरथकाराणाँ यज्ञाः ४ निषादस्थपतेरिष्ट्यग्न्याधेयम् ५ अध्वर्युर्यजुर्वेदेन करोत्यृग्वेदेन होता सामवेदेनोद्गाता सर्वैर्ब्रह्मा ६ उच्चैरृग्वेदसामवेदाभ्यामुपाँ शु यजुषोच्चैः संप्रैषैः ७ सँ स्वारैकस्वर्यमिति शब्दन्यायः ८ प्राङ्मुखः कर्म कुर्यादा चतुर्थात्कर्मणः प्रसंपश्यन् ९ उत्तरतउपचारो विहारः १० न यज्ञाङ्गेनात्मानमभिविपरिहरेत् ११ न विहारादपपर्यावर्तेत १२ अन्तराणि यज्ञाङ्गानि बाह्याः कर्तारः १३ कर्तॄणां च प्रधानकारिणोऽभ्यन्तरा बाह्या इतरे १४ यज्ञोपवीती कर्माणि कुर्यात्प्राचीनावीती पित्र्याण्याचान्तोदकोऽहसन् १५

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad