Ads Area

उपमान प्रमाणम्-वेदान्तपरिभाषा

तथा हि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः "अयं पिण्डो गोसदृशः" इति । तदनन्तरं च भवति निश्चयः "अनेन सदृशी मदीया गौः" इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणम् , गोनिष्ठगवयसादृश्यज्ञानं फलम् ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad